II बृहस्पतिकवचम् II
अथ बृहस्पतिकवचम्
अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः I
अनुष्टुप् छंदः I गुरुर्देवता I गं बीजं श्रीशक्तिः I
क्लीं कीलकम् I गुरुपीडोपशमनार्थं जपे विनियोगः I
अभीष्टफलदं देव...
II बुधकवचं II
II अथ श्रीबुधकवचं II
II श्री गणेशाय नमः II
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I
अनुष्टुप् छंदःI बुधो देवता I
बुधपीडाशमनार्थं जपे विनियोगः II
बुधस्तु पुस्तकधरः कुंकुमस्य समद्द...
विनियोग
ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्येहृदयभूतो
भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।
ऋष्यादिन्यास
ॐ अगस्त्यऋषये नमः, शि...
आकाशातील आपल्या सूर्यमालेतल्या नऊ ग्रहांना हिंदू धर्मात देवता मानले गेले आहे. नवग्रह स्तोत्र हे हिंदू धर्मातील एक स्तोत्र आहे. हे स्तोत्र श्री व्यास ऋषींनी रचिले आहे. यात सूर्यमालेतील नवग्रहांचे वर्णन आहे. यावर...
II केतुकवचम् II
अथ केतुकवचम्
अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I
अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I
केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II
केतु करालवदनं चि...