श्री सूर्य अथर्वशीर्ष Mandar Sant April 25, 2021 दिनविशेष, स्तोत्र ॥ सूर्य अथर्वशीर्ष ॥ ॐ भद्रकर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राःस्थिरैरङ्गैस्तुष्टुवाऽसस्तनूभिर्व्यशेमहिदेवहितं यदायुः ॥ ।। ॐ शांतिः शांतिः शांतिः ॥ ॐ सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् । सूर्यनारायणाकारनौमि चित्सूर्यवैभवम् ॥ हरिः ॐ अथ सूर्याथर्वाङ्गिर व्याख्यास्यामः । अस्य ब्रह्मा ऋषिः । गायत्री छन्दः । आदित्यो देवता । हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हल्लेखा शक्तिः । वियदादिसर्गसंयुक्तं कीलकम् । चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥ षट्स्वरारूढेन बीजेन चक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः ॥१॥ ॐ भूर्भुवः स्वः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि भूतानि जायन्ते । सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा ॥ २ ॥ ॐ नमस्ते आदित्य । त्वमेव प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्माऽसि त्वमेव प्रत्यक्ष विष्णुरसि । त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि । त्वमेव प्रत्यक्षं यजुरसि । त्वमेव प्रत्यक्ष सामासि । त्वमेव प्रत्यक्षमथर्वासि । त्वमेव सर्वं छन्दोऽसि ॥३॥ आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते । आदित्यादापो जायन्ते । आदित्याज्ज्योतिर्जायते । आदित्याद् व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते । अदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलं तपति ॥४॥ असावादित्यो ब्रह्म । आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकाराः । आदित्यो वै व्यानः समानोदानोऽपानः प्राणः । आदित्यो वै श्रोत्रत्वक्चक्षुओरसनघ्राणाः । आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै वचनादानागमनविसर्गानन्दाः । आनन्दमयों ज्ञानमयो विज्ञानमय आदित्यः ||५|| नमो मित्राय भानवे । मृत्योर्मा पाहि भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु । सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च ॥६॥ चक्षुर्नो देवः सविता चक्षुनउत पर्वतः चक्षुर्धाता दधातु नःआदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ७॥ सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । सविता नःसुवतु सर्वातं सविता नो रासतां दीर्घमायुः ॥ ८॥ ॐ मित्येकाक्षरं ब्रह्म । घृणिरिति द्वे अक्षरे । सूर्य इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि । ततस्य वै सूर्यस्याष्टाक्षरो मनुः । यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति । सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । अलक्ष्मीर्नश्यति । अभक्ष्यभक्षणात्पूतो भवति । पतितसंभाषणात्पूतो भवति । असत्संभाषणात्पूतो भवति । मध्याह्ने सूर्याभिमुखः पठेत सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते ॥ ९॥ सैषा सावित्री विद्या न किंचिदपि न कस्मैचित्प्रशंसयेत् । य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । पशून् विन्दति । वेदार्थं लभते । त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्तादित्ये जपति स महामृत्युं तरति स महामृत्युं तरति ॥ १० ॥ य एवं वेद इत्युपनिषद् ॥ हरिः ॐ ॐ भद्रङ्कर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राःस्थिरैरङ्गैस्तुष्टुवाऽसस्तनूभिर्व्यशेमहिदेवहितं यदायुः ॥ ॥ ॐ शांतिः शांतिः शांतिः ॥ ॥ ॥ इति सूर्यार्थर्वशीर्षं समाप्तम् ॥ Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website