*असित कृतं शिव स्तोत्रम्

*असित उवाच ॥*

*जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।*
*योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥*

*मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।*
*मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥*

*कालरूपं कलयतां कालकालेश कारण ।*
*कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥*

*गुणातीत गुणाधार गुणबीज गुणात्मक ।*
*गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥*

*ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।*
*ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥*

*इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।*
*दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥*

*असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।*
*वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥*

*स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।*
*दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥*

*अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।*
*इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥*

*इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।*
*प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥*

*इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे*
*असितकृतं शिवस्तोत्रं संपूर्णम् ॥*

Leave a Reply

Your email address will not be published.