लोभासुर कृत गजानन स्तुती Mandar Sant October 5, 2020 स्तोत्र *गजाननस्तुतिः लोभासुरेण प्रोक्ता* *मुद्गल उवाच* तं प्रणम्य महादैत्यो लोभः परशुं उत्तमम् । कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश! त्वदाधाराणि ते नमः ॥ ४॥ प्रलयानलसङ्काशं स्वरूपं धरते नमः । अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६॥ साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् । तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७॥ शरणागतपालाय सदा स्वानन्दसंस्थितः । रक्ष मां भयभीतं भोः परशो! ते नमो नमः ॥ ८॥ नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने । बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४॥ हेरम्बाय सदा स्वानन्दवासिने महात्मने । परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५॥ सुरासुरप्रियकर सुरासुरमयाय ते । लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६॥ देवानां पालकायैव दैत्यानां रक्षकाय ते । सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७॥ लम्बोदराय देवेश! दैत्येश! मूषकध्वज! । अनादये च सर्वेषां आदिरूपाय ते नमः ॥ १८॥ आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे । ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९॥ ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते । शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २०॥ एकदन्ताय सर्वेश! वक्रतुण्डाय ते नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१॥ सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२॥ बीजरूपं गणाधीश! जगतां ब्रह्मणां गजम् । चिह्नेन लभ्यसे तेन गजानन! नमोऽस्तु ते ॥ २३॥ बोधहीनाय रूपाय सदा साङ्ख्यमयाय च । विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४॥ यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः । तं किं स्तौमि गणाधीश! नमस्ते वरदो भव ॥ २५॥ त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो ! । तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६॥ एवं स्तुत्वा महालोभः प्रणनाम गजाननम् । तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७॥ गजानन उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतः श्रृण्वतश्चैव लोभस्तं नैव पीडयेत् ॥ २९॥ पुत्रपाउत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् । अन्ते स्वानन्दलोके स ब्रह्मभूतो भवैष्यति ॥ ३०॥ *इति लोभासुरेण प्रोक्ता गजाननस्तुतिः समाप्ता ।* Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website