चन्द्राननार्धदेहाय चन्द्रांशुसितमूर्तये ।*
*चन्द्रार्कानलनेत्राय चन्द्रार्धशिरसे नमः ॥*

*आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।*
*आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥*

*द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।*
*मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥२॥*

*प्रकरोति करुणयार्द्रान् शंभुर्नम्रानिति प्रबोधाय ।*
*धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥३॥*

*आर्द्रा नटेशस्य* *मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम् ।*
*आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥४॥*
*बाणार्चने भगवतः परमेश्वरस्य प्रीतिर्भवेन्निरुपमेति यतः पुराणै ।संबोध्यते परशिवस्य यथान्धकं ततः करोतिबाणार्चनं जगति भक्तियुता जनाळिः ॥५॥*

*यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।*
*तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥*

*इति श्रीकण्ठेशस्तोत्रं संपूर्णम् ॥*

About The Author

Related Posts

Leave a Reply

Your email address will not be published.