panchmukhi hanuman

श्री पंचमुख हनुम्त्कवच

श्री गणेशाय नम: | ओम अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा रूषि:| गायत्री छंद्: | पंचमुख विराट हनुमान देवता| र्‍हीं बीजम्| श्रीं शक्ति:| क्रौ कीलकम्| क्रूं कवचम्| क्रै अस्त्राय फ़ट्| इति दिग्बंध्:| श...
shani

दशरथ कृत शनि स्तोत्र

नम: कृष्णाय नीलाय शितिकण्ठनिभाय च। नम: कालाग्निरूपाय कृतान्ताय च वै नम: ।।१।। नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च । नमो विशालनेत्राय शुष्कोदर भयाकृते।।२।।  नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम:। न...
guru

बृहस्पतिकवच

II बृहस्पतिकवचम् II अथ बृहस्पतिकवचम् अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः I अनुष्टुप् छंदः I गुरुर्देवता I गं बीजं श्रीशक्तिः I क्लीं कीलकम् I गुरुपीडोपशमनार्थं जपे विनियोगः I अभीष्टफलदं देव...
budha

बुधकवच

II बुधकवचं II II अथ श्रीबुधकवचं II II श्री गणेशाय नमः II अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I अनुष्टुप् छंदःI बुधो देवता I बुधपीडाशमनार्थं जपे विनियोगः II बुधस्तु पुस्तकधरः कुंकुमस्य समद्द...
Mangala

ऋणमोचक मंगळ स्तोत्र

ऋणमोचक मंगळ स्तोत्र श्री गणेशाय नमः: । मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः। स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥१॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः। धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥२॥ अंगार...
rathasaptami-wallpaper

आदित्यहृदयस्तोत्र

विनियोग ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्येहृदयभूतो भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः। ऋष्यादिन्यास ॐ अगस्त्यऋषये नमः, शि...
durga 2

श्रीदुर्गा स्तोत्र (मराठी)

श्रीदुर्गा स्तोत्र (मराठी) श्रीगणेशाय नमः । श्री दुर्गायै नमः । नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥ १ ॥  जय जय दुर्गे भुवनेश्वरी । यशोदा गर्भ संभवक...
17 Rahu Northnode2_janeadamsart

राहुस्तोत्रम्

राहुस्तोत्रम् अस्य श्रीराहुस्तोत्रस्य वामदेव ऋषिः । गायत्री छन्दः । राहुर्देवता । राहुप्रीत्यर्थं जपे विनियोगः ॥  राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ ...
NAVAGRAHA 2

|| नवग्रह स्तोत्र ||

आकाशातील आपल्या सूर्यमालेतल्या नऊ ग्रहांना हिंदू धर्मात देवता मानले गेले आहे. नवग्रह स्तोत्र हे हिंदू धर्मातील एक स्तोत्र आहे. हे स्तोत्र श्री व्यास ऋषींनी रचिले आहे. यात सूर्यमालेतील नवग्रहांचे वर्णन आहे. यावर...
Jyotish – Drawings of the Vedic Astrology Deities

II केतुकवचम् II

II केतुकवचम् II  अथ केतुकवचम् अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II केतु करालवदनं चि...