दारिद्र्यदुःखदहन स्तोत्र Mandar Sant June 20, 2017 स्तोत्र विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय। कर्पूरकांतिधवलाय जटाधराय दारिद्रयदुःखदहनाय नमः शिवाय ॥1॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजंगाधिपकङ्कणाय। गङ्गाधराय गजराजविमर्दनाय ॥ दारिद्रयदुःखदहनाय नमः शिवाय . ॥2॥ भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय। ज्योतिर्मयाय गुणनामसुनृत्यकाय ॥ दारिद्रयदुःखदहनाय नमः शिवाय॥3॥ चर्माम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय। मञ्जीरपादयुगलाय जटाधराय ॥ दारिद्रयदुःखदहनाय नमः शिवाय॥4॥ पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय। आनंतभूमिवरदाय तमोमयाय ॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥5॥ भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय। नेत्रत्रयाय शुभलक्षणलक्षिताय ॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥6॥ रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय। पुण्येषु पुण्यभरिताय सुरार्चिताय॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥7॥ मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय। मातङग्चर्मवसनाय महेश्वराय ॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥8॥ वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणम्। सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम्। त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् दारिद्रयदुःखदहनाय नमः शिवाय ॥9॥ Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website