ऋणमोचक मंगळ स्तोत्र Mandar Sant December 10, 2018 स्तोत्र 1 ऋणमोचक मंगळ स्तोत्र श्री गणेशाय नमः: । मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः। स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥१॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः। धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥२॥ अंगार...
आदित्यहृदयस्तोत्र Mandar Sant December 10, 2018 स्तोत्र 1 विनियोग ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्येहृदयभूतो भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः। ऋष्यादिन्यास ॐ अगस्त्यऋषये नमः, शि...
श्रीदुर्गा स्तोत्र (मराठी) Mandar Sant December 10, 2018 स्तोत्र श्रीदुर्गा स्तोत्र (मराठी) श्रीगणेशाय नमः । श्री दुर्गायै नमः । नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥ १ ॥ जय जय दुर्गे भुवनेश्वरी । यशोदा गर्भ संभवक...
राहुस्तोत्रम् Mandar Sant December 10, 2018 स्तोत्र 1 राहुस्तोत्रम् अस्य श्रीराहुस्तोत्रस्य वामदेव ऋषिः । गायत्री छन्दः । राहुर्देवता । राहुप्रीत्यर्थं जपे विनियोगः ॥ राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ ...
|| नवग्रह स्तोत्र || Mandar Sant December 10, 2018 स्तोत्र आकाशातील आपल्या सूर्यमालेतल्या नऊ ग्रहांना हिंदू धर्मात देवता मानले गेले आहे. नवग्रह स्तोत्र हे हिंदू धर्मातील एक स्तोत्र आहे. हे स्तोत्र श्री व्यास ऋषींनी रचिले आहे. यात सूर्यमालेतील नवग्रहांचे वर्णन आहे. यावर...
II केतुकवचम् II Mandar Sant December 10, 2018 स्तोत्र 1 II केतुकवचम् II अथ केतुकवचम् अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II केतु करालवदनं चि...
दत्तबावनी Mandar Sant September 22, 2018 स्तोत्र 1 दत्तबावनी जय योगीश्वर दत्त दयाळ| तु ज एक जगमां प्रतिपाळ ||१|| हे योगीश्वर दयाळु दत्तप्रभू! तुझा जयजयकार असो! तुच एकमात्र या जगामधे रक्षणकर्ता आहेस. अत्र्यनसूया करी निमित्त| प्रगट्यो जगकारण निश्चित||२...
|| श्रीमहाविष्णुषोडशनामस्तोत्रम् || Mandar Sant June 1, 2018 स्तोत्र श्रीमहाविष्णुषोडशनामस्तोत्रम् ==================== औषधे चिंतयेद्विष्णुं भोजने च जनार्दनम्| शयने पद्मनाभं च विवाहे च प्रजापतिम्| यथा चक्रधरं देवं प्रवासे च त्रिविक्रमम्| नारायणं च त्यागे च श्रीधरं प्रिय...
भद्रकालीस्तुतिः Mandar Sant September 27, 2017 स्तोत्र ब्रह्मविष्णू ऊचतुः नमामि त्वां विश्वकर्त्रीं परेशीं । नित्यामाद्यां सत्यविज्ञानरुपाम् । वाचातीतां निर्गुणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १ ॥ . पूर्णां शुद्धां विश्वरुपां सुरुपां...
दारिद्र्यदुःखदहन स्तोत्र Mandar Sant June 20, 2017 स्तोत्र विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय। कर्पूरकांतिधवलाय जटाधराय दारिद्रयदुःखदहनाय नमः शिवाय ॥1॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजंगाधिपकङ्कणाय। गङ्गाधराय गजराजविमर्दनाय ॥ दा...