।। श्रीदत्तात्रेय स्तोत्रम् ।। Mandar Sant July 5, 2020 स्तोत्र ।। श्रीदत्तात्रेय स्तोत्रम् ।। दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।। प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माsवतु ।।१।। दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् । सर्वरक्षाकरं वन्दे स्मर्तृगामी स माsवतु ।।२।। शरणागतदीनार्तपरित्राणपरायणम् । नारायणं विभुं वन्दे स्मर्तृगामी स माsवतु ।।३।। सर्वानर्थहरं देवं सर्वमंगलमंगलम् । सर्वक्लेशहरं वन्दे स्मर्तृगामी स माsवतु ।।४।। शोषणं पापपंकस्य दीपनं ज्ञानतेजसः । भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माsवतु ।।५।। सर्वरोगप्रशमनं सर्वपीडानिवारणम् । तापप्रशमनं वन्दे स्मर्तृगामी स माsवतु ।।६।। ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । आपदुद्धरणं वन्दे स्मर्तृगामी स मावतु ।।७।। जन्मसंसारबंधघ्नं स्वरूपानन्ददायकम् । निःश्रेयसप्रदं वन्दे स्मर्तृगामी सा माsवतु ।।८।। जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् । भोगमोक्षप्रदस्येमं प्रपठेत्स कृती भवेत् ।।९।। ।। इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं संपूर्णम् ।। Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website