|| परशुरामस्तोत्रम || Mandar Sant May 6, 2019 स्तोत्र || परशुरामस्तोत्रम || ● || कराभ्यां परशुं चापं दधानं रेनुकात्मजम || || जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम || १ || || नमामि भार्गवं रामं रेणुकाचित्तनंदनम || || मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनं || २ || || भयार्तस्वजनत्राणतत्परं धर्मतत्परम || || गतवर्गप्रियं शूरं जमदग्निसुतं मतम || ३ || || वशीकृतमहादेवं दृप्तभूपकुलान्तकम || || तेजस्विनं कार्तवीर्यनाशनं भवनाशनम || ४ || || परशुं दक्षिणे हस्ते वामे च दधतं धनुः || || रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम || ५ || || शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितं || || रामं श्रीदत्तकरुणाभाजनं विप्ररंजनं || ६ || || मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनं || || य एतानि जपेद्रामनामानि स कृती भवेत || ७ || *इति श्री प.प. वासुदेवानंदसरस्वती विरचितं श्रीपरशुरामस्तोत्रं संपूर्णम* *?जय जय श्री भगवान परशुराम ?* Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website