भद्रकालीस्तुतिः Mandar Sant September 27, 2017 स्तोत्र ब्रह्मविष्णू ऊचतुः नमामि त्वां विश्वकर्त्रीं परेशीं । नित्यामाद्यां सत्यविज्ञानरुपाम् । वाचातीतां निर्गुणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १ ॥ . पूर्णां शुद्धां विश्वरुपां सुरुपां । देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् । सर्वान्तःस्थामुत्तमस्थानसंस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥ २ ॥ . मायातीतां मायिनीं वापि मायां । भीमां श्यामां भीमनेत्रां सुरेशीम् । विद्यां सिद्धां सर्वभूताशयस्था मीडे कालीं विश्वसंहारकर्त्रींम् ॥३ ॥ . नो ते रुपं वेत्ति शीलं न धाम नो वा ध्यानं नापि मन्त्रं महेशि । सत्तारुपे त्वां प्रपद्ये शरण्ये विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४ ॥ . द्यौस्ते शीर्षं नाभिदेशो नभश्च चक्षूंषि ते चन्द्रसूर्यानलास्ते । उन्मेषास्ते सुप्रबोधो दिवा च रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५ ॥ . वाक्यं देवा भूमिरेषा नितम्बं पादौ गुल्फं जानुजङ्घस्त्वधस्ते । प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६ ॥ . अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं संध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः । श्वासो वायुर्बाहवो लोकपालाः क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७ ॥ . एवंभूतां देवि विश्वात्मिकां त्वां कालीं वन्दे ब्रह्मविद्यास्वरुपाम् । मातः पूर्णे ब्रह्मविज्ञानगम्ये दुर्गेऽपारे साररुपे प्रसीद ॥ ८ ॥ . ॥ इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकालीस्तुतिः सम्पूर्णा ॥ Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website