श्री कंठेष स्तोत्रम् Mandar Sant January 16, 2021 स्तोत्र चन्द्राननार्धदेहाय चन्द्रांशुसितमूर्तये ।* *चन्द्रार्कानलनेत्राय चन्द्रार्धशिरसे नमः ॥* *आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।* *आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥* *द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।* *मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥२॥* *प्रकरोति करुणयार्द्रान् शंभुर्नम्रानिति प्रबोधाय ।* *धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥३॥* *आर्द्रा नटेशस्य* *मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम् ।* *आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥४॥* *बाणार्चने भगवतः परमेश्वरस्य प्रीतिर्भवेन्निरुपमेति यतः पुराणै ।संबोध्यते परशिवस्य यथान्धकं ततः करोतिबाणार्चनं जगति भक्तियुता जनाळिः ॥५॥* *यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।* *तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥* *इति श्रीकण्ठेशस्तोत्रं संपूर्णम् ॥* Leave a Reply Cancel Reply Your email address will not be published.CommentName* Email* Website