ऋणमोचक मंगळ स्तोत्र Mandar Sant December 10, 2018 स्तोत्र 1 ऋणमोचक मंगळ स्तोत्र श्री गणेशाय नमः: । मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः। स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥१॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः। धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥२॥ अंगारको यमश्चैव सर्वरोगापहारकः। व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥३॥ एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्। ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्॥४॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्॥५॥ स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः। न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्॥६॥ अंगारक महाभाग भगवन्भक्तवत्सल। त्वां नमामि ममाशेषमृणमाशु विनाशय॥७॥ ऋणरोगादिदारिघ्र्यं ये चान्ये ह्यपमृत्यवः। भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा॥८॥ अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः। तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्क्षणात्॥९॥ विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा। तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः॥१०॥ पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः। ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः॥११॥ एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्। महतिं श्रियमाप्नोति ह्यपरो धनदो युवा॥१२॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचक मंगलस्तोत्रम् सम्पूर्णम् One Response साप्ताहिक राशिभविष्य 09 ते 15 डिसेंबर 2019 - Blog | Mandar Sant December 11, 2019 […] ऋणमोचक मंगळ स्तोत्र वाचावे. यासाठी कृपया येथे […] Reply Leave a Reply to साप्ताहिक राशिभविष्य 09 ते 15 डिसेंबर 2019 - Blog | Mandar Sant Cancel Reply Your email address will not be published.CommentName* Email* Website
साप्ताहिक राशिभविष्य 09 ते 15 डिसेंबर 2019 - Blog | Mandar Sant December 11, 2019 […] ऋणमोचक मंगळ स्तोत्र वाचावे. यासाठी कृपया येथे […] Reply